मंत्र उपचार विधि
मंत्र संबंधी उपाय
नवग्रह सम्बन्धी कलियुग में शीघ्र फल प्रदान करने वाले मंत्र
सूर्य – ॐ ह्रां ह्रीं सूर्यादित्य ॐ – 1,24,000
चंद्र – ॐ घौं स्रौं सः चन्द्रदेवाय ॐ – 1,40,000
मंगल – ॐ ह्रां ह्रीं सः भौमाय भूमिपुत्राय ॐ – 1,28,000
बुध – ॐ ह्रौं ह्रौं सः बुधाय ह्रौं ह्रौं ॐ – 1,68,000
गुरु – ॐ ह्रीं ह्रीं श्रीं क्लीं अंगिरापुत्राय ह्रीं ॐ – 1,64,000
शुक्र ॐ ह्रौं ह्रीं सः शुक्राय भृगुनंदनाय ह्रौं ह्रीं ॐ – 1,80,000
शनि – ॐ शौं शौं सः रविछायापुत्राय शं सौं ॐ – 1,76,000
राहू — ॐ छौं छां छौं राहवे छौं छां ॐ – 1,72,000
केतु — ॐ फौं फां फौं सः केतवे फौं फां फौं ॐ – 1,28,000
नवग्रहों के तांत्रिक मंत्र
सूर्य – ॐ ह्रां ह्रीं ह्रौं सः सूर्याय नमः । 7,000
चन्द्र — ॐ श्रां श्रीं श्रौं सः चन्द्रमसे नमः । 11,000
मंगल – ॐ क्रां क्रीं क्रौं सः भौमाय नमः । 10,000
बुध – ॐ ब्रां ब्रीं ब्रौं सः बुधाय नमः । 9,000
गुरु – ॐ ग्रां ग्रीं ग्रौं सः गुरवै नमः । 19,000
शुक्र – ॐ द्रां द्रीं द्रौं सः शुक्राय नमः । 16,000
शनि – ॐ प्रां प्रीं प्रौं सः शनयै नमः । 23,000
राहू – ॐ छां छीं छौं सः राहवे नमः । 18,000
केतु — ॐ त्रां स्रीं स्रौं समः केतवे नमः । 17,000
(बीज) वैदिक मंत्र नवग्रहों के
सूर्य – ॐ घृणिः सूर्यादित्य ॐ – 108 नित्य
चन्द्र – ॐ सों सोमाय नमः । – 108 निंत्य
मंगल – ॐ अं अंगारकाय नमः । – 108 नित्य
बुध – ॐ बुं बुधाय नमः । – 108 नित्य
गुरु – ॐ बृं बृहस्पतये नमः । – 108 नित्य
शुक्र – ॐ शुं शुक्राय नमः । – 108 नित्य
शनि – ॐ शं शनैश्चराय नमः । – 108 नित्य
राहू – ॐ रां राहवै नमः । – 108 नित्य
केतु – ॐ कें केतवे नमः । – 108 नित्य
नवग्रहों के स्तुति मंत्र ( पीड़ाहारी)
रवि
ग्रहाणामादिरादित्यो लोकरक्षण कारकः ।
विषम स्थान सम्भूतां पीडां दहतु मे रविः ॥
सूर्य
ऐहि सूर्य सहस्रांशो तेजोराशे जगत्पते ।
अनुकम्पय मां भक्त्या गृहाणार्ध्यं दिवाकर ॥
चन्द्र
रोहिणीशः सुधामूर्तिः सुधागात्रो सुधाशनः ।
विषम स्थान सम्भूतां पीडां दहतु मे विधुः ॥
मंगल
भूमिपुत्रो महातेजा जगतो भय कृत्सदा ।
वृष्टिकृद् वृष्टिहर्ता च पीडां दहतु मे कुजः ॥
बुध
उत्पातरूपी जगतां चन्द्रपुत्रो महाद्युतिः ।
सूर्य प्रियकरो विद्वान् पीडां दहतु मे बुधः ॥
गुरु
देवमन्त्री विशालाक्षी सदा लोकहित रतः ।
अनेक-शिष्य-सम्पूर्णः पीडां दहतु मे गुरुः ॥
शुक्र
दैत्यमंत्री गुरुस्तेषां प्रणवश्च महाद्युतिः ।
प्रभुस्ताराग्रहाणां च पीडां दहतु मे भृगुः ॥
शनि
सूर्यपुत्रौ दीर्घदेहो विशालाक्षःशिवप्रियः ।
मन्दचारः प्रसन्नात्मा पीडां दहतु मे शनिः ॥
राहु
महाशीर्षो महावक्त्रो महार्द्रष्ट्रो महायशाः ।
अतनुश्चोर्ध्वकेशश्च पीडां दहतु मे तमः ॥
केतु
अनेकरूपवर्णैश्च शतशोऽथ सहस्रशः ।
उत्पातरूपी घोरश्च पीडां दहतु मे शिखीः ॥
नवग्रह स्तुति मंत्र
ब्रह्मा मुरारिस्त्रिपुरान्तकारी,
भानुः शशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्रः शनि राहु-केतवः,
कुर्वन्तु सर्वे मम शुभ प्रभातम् ॥
(प्रातः स्मरण व स्तुति के लिए)
नवग्रहों की गायत्री (स्वरचित )
सूर्य गायत्री
ॐ सप्ताश्ववाहनाय विद्महे,
जगत्प्रबोधाय धीमहि,
तन्नः रविः प्रचोदयात् ।
चन्द्र गायत्री
ॐ सुधाकराय विद्महे,
नक्षत्रपत्यै धीमहि,
तन्नः चन्द्रः प्रचोदयात् ।
मंगल गायत्री
ॐ भूमिपुत्राय विद्महे,
अंगारकाय धीमहि,
तन्नः कुजः प्रचोदयात्।
बुध गायत्री
ॐ चन्द्र पुत्राय विद्महे,
सूर्यप्रियकराय धीमहि,.
तन्नः प्रियंगु प्रचोदयात् ।
गुरु गायत्री
ॐ बृहस्पतये च विद्महे,
देवगुरुवै च धीमहि,
तन्नः गुरुः प्रचोद्यात् ।
शुक्र गायत्री
ॐ भृगुनन्दनाय विद्महे,
दैत्य गुरवै च धीमहि,
तन्नः कविः प्रचोदयात् ।
शनि गायत्री
ॐ शनैश्चराय विद्महे,
सूर्यपुत्राय धीमहि,
तन्नः शनिः प्रचोदयात् ।
राहू गायत्री
ॐ महावक्त्राय विद्महे,
महाशीर्षाय धीमहि,
तन्नः तमः प्रचोदयात् |
केतु गायत्री
ॐ उत्पातरूपाय विद्महे,
घोराय च धीमहि,
तन्नः शिखी प्रचोदयात् ।
नवग्रहों के स्तोत्र व कवच
सूर्याष्टकम्
यस्योदयेनाब्जवनं प्रसन्नं प्रीतो भवत्याशु रथाङ्गवर्गः ।
गावो मृगास्सम्मुदिताश्चरन्ति मार्तण्डमाकाशमणिं तमीडे ॥
आशाः समस्ता मुदिता भवन्ति गाढं तो द्यौर्विजहाति विष्वक् ।
ग्राम्या जनाः कर्मणि संप्रवृत्ताः मार्त्तण्डमाकाशमणिं तमीडे ॥
स्वाहा-स्वधाकाररवं द्विजेन्द्राः कुर्वन्ति कुत्रापि च वेदपाठम् ।
पान्था मुदा सर्वदिशो ब्रजन्ति मार्त्तण्डमाकाशमणिं तमीडे ॥
देवालये क्वापि नराश्च नार्यः पुष्पादिभिर्देववरं यजन्ति ।
गायन्ति नृत्यन्ति नमन्ति भक्त्या मार्त्तण्डमाकाशमणिं तमीडे ॥
छात्राः सतीयैरथवा वयस्यैः सार्धं हसन्तो निकटं गुरूणाम् ।
गच्छन्ति विद्याध्ययनाय शीघ्रं मार्त्तण्डमाकाशमणिं तमीडे ॥
शीतार्तदेहा मनुजाः प्रसन्नाः कुर्वन्ति कार्याणि समीहितानि ।
विद्यां यथा प्राप्य विदः प्रसन्ना मार्त्तण्डमाकाशमणिं तमीडे ॥
येनैहिकामुष्मिक कार्यजातं देवादिसन्तोषकरं विभाति ।
योऽसौ विवस्वान् सकलार्थदाता मार्त्तण्डमाकाशमणिं तमीडे ॥
ब्रह्मेश हर्यादि समस्तदेवाः श्रुता हि नो चाक्षुषगोचरास्ते ।
साक्षादसौ दृष्टिपुरोगतो यो मार्त्तण्डमाकाशमणिं तमीडे ॥
॥ इतिश्री पूज्यपाद स्वामिश्रीमदनन्तानन्दसरस्वती विरचितं श्रीसूर्याष्टकम् ॥
सूर्यमङ्गलमस्तोत्रम्
भास्वान् काश्यप गोत्रजो ऽरुणरुचिर्य: सिंहराशीश्वरः ।
षट्त्रिस्थो दश शोभनो गुरु-शशी-भौमेषु मित्रं सदा ।
शुक्रो मन्दरिपु-कलिङ्गजनितश्चाऽग्नीश्
मध्ये वर्तुल-पूर्वदिग्-दिनकरः कुर्यात् सदा मङ्गलम्॥
॥ इति सूर्यमङ्गलस्तोत्रम् ॥
चन्द्रकवचम्
विनियोग : अस्य श्रीचन्द्रकवचस्तोत्रमन्त्रस्य गौतम ऋषिः,
छन्द, श्रीचन्द्रो देवता, चन्द्रप्रीत्यर्थं जपे विनियोगः ।
अथ कवचम्
समं चतुर्भुजं वन्दे केयूरमुकुटोज्वलम् ।
वासुदेवस्य नयनं शङ्करस्य च भूषणम् ॥
एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् ।
शशी पातु शिरोदेशं भालं पातु कलानिधिः ॥
चक्षुषी चन्द्रमा पातु श्रुती पातु निशापतिः ।
प्राणं छपाकरः पातु मुखं कुमुदबान्धवः ॥
पातु कण्ठं च मे सोमः स्कन्धे जैवातृकस्तथा ।
करौ सुधाकरः पातु वक्षः पातु निशाकरः ॥
हृदयं पातु मे चंद्रौ नाभिं शंकरभूषणः ।
मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ॥
ऊरू तारापतिः पातु मृगाङ्को जानुनी सदा ।
अब्धिजः पातु मे जङ्गे पातु पादौ विधुः सदा ॥
सर्वाण्यन्यानि चाङ्गानि पातु चन्द्रोऽखिलं वपुः ।
एतद्धि कवचं दिव्यं भुक्ति मुक्ति प्रदायकम् ।
यः पठेच्छृणुयाद् वाऽपि सर्वत्र विजयी भवेत् ॥
॥ इतिश्री चन्द्रकवचम् ॥
चन्द्राऽष्टाविंशतिनामस्तोत्रम्
विनियोग : अस्य श्रीचन्द्राष्टाविंशतिनामस्तोत्
अथ स्तोत्रम्
चन्द्रस्य शृणु नामानि शुभदानि महीपते ।
यानि श्रुत्वा नरो दुःखान् मुच्यते नाऽत्र संशयः ॥
सुधाकरश्च सोमश्च ग्लौरजः कुमुदप्रियः ।
लोकप्रियः शुभ्रभानुश्चन्द्रमा रोहिणीपतिः ॥
शशी हिमकरो राजा द्विजराजो निशाकरः ।
आत्रेय इन्दुः शीतांशुरोषधीशः कलानिधिः ॥
जैवातृको रमाभ्राता क्षीरोदार्णव संभवः ।
नक्षत्रनायकः शम्भुशिरश्चूडामणिर्विभुः ॥
तापहर्त्ता नभोदीपो नामान्येतानि यः पठेत् ।
प्रत्यहं भक्तिसंयुक्तस्तस्य पीडा विनश्यति ॥
तद्दिने च पठेद्यस्तु लभेत् सर्वं समीहितम् ।
ग्रहादीनां च सर्वेषां भवेच्चन्द्रबलं सदा ॥
॥ इतिश्री चन्द्राष्टाविंशतिनामस्तोत्रम् ॥
चन्द्रमङ्गलस्तोत्रम्
चन्द्रः कर्कटकप्रभुः सितनिभश्चात्रेय गोत्रोद्भव-
श्चाग्नेयश्तुरस्त्र वारुणमुखश्चापोऽप्युमाधीश्वरः
षट् सप्तानि दशैक शोभनफल शौरिः प्रियोऽर्को गुरुः
स्वामी यामुनदेशजो हिमकरः कुर्यात् सदा मङ्गलम् ॥
॥ इतिश्री चन्द्रमङ्गलस्तोत्रम् ॥
मङ्गलकवचम्
विनियोग : अस्य श्रीअङ्गारक कवचस्तोत्रमन्त्रस्य कश्यप ऋषिः,अनुष्टुप्छन्दः, अङ्गारको देवता, भौमप्रीत्यर्थं जपे विनियोगः ।
अथ कवचम्
रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत्।
धरासुतः शक्तिधरश्च शूली सदा मम स्याद् वरद् प्रशान्तः ॥
अङ्गारकः शिरो रक्षेन् मुखं वै धरणीसुतः ।
श्रवौ रक्ताम्बरः पातु नेत्रे मे रक्तलोचनः ॥
नासां शक्तिधरः पातु मुखं मे रक्तलोचनः ।
भुजौ मे रक्तमाली च हस्तौ शक्ति धरस्तथा ॥
वक्षः पातु वराङ्गश्च हृदयं पातु रोहितः ।
कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ॥
जानुज कुजः पातु पादौ भक्तप्रियः सदा ।
सर्वाण्यन्यानि चाङ्गानि रक्षेन्मे मेषवाहनः ॥
य इदं कवचं दिव्यं सर्वशत्रु निवारणम् ।
भूत-प्रेत-पिशाचानां नाशनं सर्वसिद्धिदम् ।
सर्वरोगहरं चैव सर्वसम्पत्प्रदं शुभम् ॥
भुक्ति-मुक्तिप्रदं नृणां सर्व सौभाग्य वर्धनम् ।
रोगबन्धविमोक्षं च सत्यमेतन्न संशयः ॥
॥ इतिश्री मार्कण्डेयपुराणे मङ्गलकवचम् ॥
ऋणमोचनमङ्गलस्तोत्रम्
मङ्गलो भूमिपुत्रश्च ऋणहर्त्ता धनप्रदः ।
स्थिरासनो महाकायः सर्वकर्मावरोधकः ॥
लोहितो लोहिताक्षश्च सामगानां कृपाकरः ।
धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः ॥
अङ्गारको यमश्चैव सर्वरोगापहारकः ।
वृष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः ॥
एतानि कुजनामानि नित्यं यः श्रद्धया पठेत्।
ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् ॥
धरणी गर्भसम्भूतं विद्युत्कान्ति समप्रभम्।
कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥
स्तोत्रमङ्गारकस्यैतत् पठनीयं सदा नृभिः ।
न तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित् ॥
अङ्गारक महाभाग भगवन् भक्तवत्सलः ।
त्वां नमामि ममाऽशेषमृणमाशु विनाशय ॥
ऋण-रोगादि-दारिद्र्यं ये चाऽन्ये ह्यपमृत्यवः ।
भय-क्लेश-मनस्तापा नश्यन्तु मम सर्वदा ॥
अतिवक्र दुराराध्य भोगमुक्त जितात्मनः ।
तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात् ॥
विरिञ्चि शक्र- विष्णुनां मनुष्याणां तुकाकथा ।
तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः ॥
पुत्रान् देहि धनं देहि त्वामस्मि शरणं गतः ।
ऋण- दारिद्र्य – दुःखेन शत्रूणां च भयात्ततः ॥
एभिर्द्वादशभिः श्लोकैर्यः स्तौति च धरासुतम्।
महतीं श्रियमाप्नोति ह्यपरो धनदो युवा ॥
॥ इतिश्री स्कन्दपुराणे भार्गवप्रोक्तं ऋणमोचनमङ्गलस्तोत्रम् ॥
अङ्गारकस्तोत्रम्
विनियोगः अस्य श्रीअङ्गारकस्तोत्रस्य विरूपाङ्गिरस ऋषिः, अग्निर्देवता, गायत्री छन्दः, भौमप्रीत्यर्थं जपे विनियोगः ।
अथ स्तोत्रम्
अङ्गारकः शक्तिधरो लोहिताङ्गो धरासुतः ।
कुमारो मङ्गलो भौमो महाकायो धनप्रदः ॥
ऋणहर्त्ता दृष्टिकर्ता रोगकृद्रोगनाशनः ।
विद्युत्प्रभो व्रणकरः कामदो धनहृत् कुजः ॥
सामगानप्रियो रक्तवस्त्रो रक्तायतेक्षणः ।
लोहितो रक्तवर्णश्च सर्वकर्मावबोधकः ॥
रक्तमाल्यधरो हेमकुण्डली ग्रहनायकः ।
नामान्येतानि भौमस्य यः पठेत् सततं नः ॥
ऋणं तस्य च दौर्भाग्यं दारिद्र्यं च विनश्यति ।
धनं प्राप्नोति विपुलं स्त्रियं चैव मनोरमाम् ॥
वंशोद्योतकरं पुत्रं लभते नाऽत्रं संशयः ।
योऽर्चयेदह्नि भौमस्य मङ्गलं बहुपुष्पकैः ॥
सर्वा नश्यति पीडा च तस्य ग्रहकृता ध्रुवम् ॥
॥ इतिश्री स्कन्दपुराणेऽङ्गारकस्तोत्रम् ॥
भौममङ्गलस्तोत्रम्
भौमो दक्षिणदिक्-त्रिकोण-यमदिग्-विघ्
स्वामी वृश्चिक-मेषयोः सुरगुरुश्चाऽर्कः शशी सौहृदः ।
ज्ञोऽरिः षट्त्रिफलप्रदश्च वसुधा स्कन्दौ क्रमाद् देवते
भारद्वाजकुलोद्भवः क्षितिसुतः कुर्यात् सदा मङ्गलम् ॥
॥ इतिश्री भौममङ्गलस्तोत्रम् ॥
बुधकवचम्
विनियोग : अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य कश्यप ऋषिः,
छन्दः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः ।
अथ कवचम्
बुधस्तु पुस्तकधरः कुङ्कुमस्य समद्युतिः ।
पीताम्बरधरः पातु पीतमाल्यानुलेपनः ।|
कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा ।
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ॥
घ्राणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम ।
कण्ठं पातु विधोः पुत्रो भुजौ पुस्तकभूषणः ॥
वक्षः पातुं वराङ्गश्च हृदयं रोहिणीसुतः ।
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः ॥
जानुनी रोहिणेयश्च पातु जंघेऽखिलप्रदः ।
पादौ मे बोधनः पातु पातु सौम्योऽखिलं वपुः ॥
एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् ।
सर्वरोगप्रशमनं सर्वदुःख निवारणम् ॥
आयुरारोग्यशुभदं पुत्र-पौत्र-प्रवर्धनम् ॥
यः पठेच्छृणुयाद् वाऽपि सर्वत्र विजयी भवेत् ॥
॥ इतिश्री ब्रह्मवैवर्तपुराणे बुधकवचम् ॥
बुधपञ्चविंशतिनामस्तोत्रम्
विनियोग : अस्य श्रीबुधपञ्चविंशतिनामस्तोत्रस्य प्रजापतिऋषिः, त्रिष्टुप् छन्दः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः ।
अथ स्तोत्रम्
बुधो बुद्धमतां श्रेष्ठो बुद्धिदाता धनप्रदः ।
प्रियङ्गु-कलिकाश्यामः कञ्जनेत्रो मनोहरः ॥
ग्रहोपमो रोहिणेयो नक्षत्रेशो दयाकरः ।
विरुद्धकार्यहन्ता च सौम्यो बुद्धिविवर्धनः ॥
चन्द्रात्मजो विष्णुरूपी ज्ञानी ज्ञो ज्ञानिनायकः ।
ग्रहपीडाहरो दार- पुत्र- धान्य- पशुप्रदः ॥
लोकप्रियः सौम्यमूर्तिर्गुणदो गुणिवत्सलः ।
पञ्चविंशतिनामानि बुधस्यैतानि यः पठेत् ॥
स्मृत्वा बुधः सदा तस्य पीडा सर्वा विनश्यति ।
तद्दिने वा पठेद्यस्तु लभते स मनोगतम् ॥
॥ इतिश्री पद्मपुराणे बुधपञ्चविंशतिनामस्तोत्रम् ॥
बुधमङ्गलस्तोत्रम्
सौम्योदड्मुख पीतवर्ण मगधश्चात्रेय गोत्रोद्भवो
बाणेशानदिशः सुहृच्छनिभृगुः शत्रुः सदा शीतगुः ।
कन्या युग्मपतिर्दशाष्ट-चतुरः षड्नेत्रकः शोभनो
विष्णुः पौरुषदेवते शशिसुतः कुर्यात् सदा मङ्गलम् ॥
॥ इतिश्री बुधमङ्गलस्तोत्रम् ॥
बृहस्पतिकवचम्
विनियोग : अस्य श्रीबृहस्पतिकवचस्तोत्रमन्त्रस्
अथ कवचम्
अभीष्टफलदं देवं सर्वज्ञं सुरपूजितम् ।
अक्षमालाधरं शान्तं प्रणमामि बृहस्पतिम् ॥
बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।
कर्णौ सुरगुरुः पातु नेत्रे मेऽभीष्टदायकः ॥
जिह्वां पातु सुराचार्यो नासां मे वेदपारगः ।
मुख मे पातु सर्वज्ञो कण्ठं मे देवतागुरुः ॥
भुजावाङ्गिरसः पातु करौ पातु शुभप्रदः ।
स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥
नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः ।
कटिं पातु जगद्वन्द्यं ऊरू मे पातु वाक्पतिः ॥
जानुज सुराचार्यो पादौ विश्वात्मकस्तथा ।
अन्यानि यानि चाङ्गानि रक्षेन्मे सर्वतो गुरुः ॥
इत्येतत् कवचं दिव्यं त्रिसन्ध्यं यः पठेन्नरः ।
सर्वान् कामानवाप्नोति सर्वत्र विजयी भवेत् ॥
॥ इतिश्री ब्रह्मयामले बृहस्पतिकवचम् ॥
बृहस्पतिस्तोत्रम्
विनियोग : अस्य श्रीबृहस्पतिस्तोत्रस्य गृत्समद ऋषिः, अनुष्टुप् छन्दः,बृहस्पतिर्देवता, बृहस्पतिप्रीत्यर्थं जपे विनियोगः ।
अथ स्तोत्रम्
गुरुर्बृहस्पतिर्जीवः सुराचार्यों विदाम्बरः ।
वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा ॥
सुधादृष्टिर्ग्रहाधीशो ग्रहपीडापहारकः ।
दयाकरः सौम्यमूर्तिः सुरार्च्यः कुड्मलद्युतिः ।।
लोकपूज्यो लोकगुरुर्नीतिज्ञो नीतिकारकः ।
तारापतिश्चाङ्गिरसो वेदवैद्यपितामह ॥
भक्त्या बृहस्पतिं स्मृत्वा नामान्येतानि यः पठेत् ।
अरोगी बलवान् श्रीमान् पुत्रवान् स भवेन्नरः ॥
जीवेद् वर्षशतं मर्त्ये पापं नश्यति नश्यति ।
यः पूजयेद् गुरुदिने पीतगन्धाक्षताम्बरैः ॥
पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम् ।
ब्राह्मणान् भोजयित्वा च पीडाशान्तिर्भवेद् गुरोः ॥
॥ इतिश्री स्कन्दपुराणे बृहस्पतिस्तोत्रम् ॥
बृहस्पतिमङ्गलस्तोत्रम्
जीवश्चाङ्गिर-गोत्रजोत्तरमुखो दीर्घोत्तरा संस्थितः
पीतोऽश्वत्थ-समिद्ध-सिन्धुजनि
सूर्योन्दु-क्षितिज प्रियो बुध-सितौ शत्रूसमाश्चापरे
सप्ताङ्कद्विभवः शुभः सुरगुरुः कुर्यात् सदा मङ्गलम् ॥
॥ इतिश्री बृहस्पतिमङ्गलस्तोत्रम् ॥
शुक्रकवचम्
विनियोग : अस्य श्रीशुक्रकवचस्तोत्रमन्त्रस्य भारद्वाज ऋषिः,
अनुष्टुप् छन्दः, शुक्रदोवता, शुक्रप्रीत्यर्थं जपे विनियोगः ।
अथ कवचम् मृणाल-कुन्देन्दु-पयोज-सुप्रभं पीताम्बरं प्रसृतमक्षमालिनम्।
समस्तशास्त्रार्थविधिं महान्तं ध्यायेत् कविंवाञ्छितमर्थसिद्धये ॥
शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः ।
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः
पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः ।
वचनं चोशनाः पातु कण्ठं श्रीकण्ठभक्तिमान् ॥
भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः ।
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः ॥
कटिं मे पातु विश्वात्मा ऊरू मे सुरपूजितः ।
जानुं जाड्यहरः पातु जङ्गे ज्ञानवतां वरः ॥
गुल्फौ गुणनिधिः पातु पातु पादौ वराम्बरः ।
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ॥
य इदं कवचं दिव्यं पठति श्रद्धयान्वितः ।
न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥
॥ इतिश्री ब्रह्माण्डपुराणे शुक्रकवचम् ॥
शुक्रस्तवराजः
विनियोग : अस्य श्रीशुक्रस्तवराजस्य प्रजापतिऋषिः, अनुष्टुप् छन्दः, शुक्रो देवता, शुक्रप्रीत्यर्थं जपे विनियोगः ।
अथ स्तवराजः
नमस्ते भार्गव श्रेष्ठ दैत्य-दानव – पूजित ।
वृष्टिरोधप्रकर्त्रे च वृष्टिकर्त्रे नमो नमः ॥
देवयानिपितस्तुभ्यं वेदवेदाङ्गपारगः।
परेण तपसा शुद्धः शङ्करो लोकसुन्दरः ॥
प्राप्तो विद्यां जीवनाख्यां तस्मै शुक्रात्मने नमः ।
नमस्तस्मै भगवते भृगुपुत्राय वेधसे ॥
तारामण्डलमध्यस्थ स्वभासासिताम्बर ।
यस्योदये जगत्सर्वं मङ्गलार्हं भवेदिह ॥
अस्तं यस्ते ह्यरिष्टं स्यात्तस्मै मङ्गलरूपिणे ।
त्रिपुरावासिनो दैत्यान् शिवबाणप्रपीडितान् ॥
विद्ययाऽजीवयच्छुक्रो नमस्ते भृगुनन्दन।
ययातिगुरवे तुभ्यं नमस्ते कविनन्दन ॥
बलिराज्यप्रदो जीवस्तस्मै जीवात्मने नमः ।
भार्गवाय नमस्तुभ्यं पूर्वगीर्वाणवन्दित ॥
जीवपुत्राय यो विद्यां प्रदात्तस्मै नमो नमः ।
नमः शुक्राय काव्याय भृगुपुत्राय धीमहि ॥
नमः कारणरूपाय नमस्ते कारणात्मने ।
स्तवराजमिमं पुण्यं भार्गवस्य महात्मनः ॥
यः पठेच्छृणुयाद्वाऽपि लभते वाञ्छितं फलम् ।
पुत्रकामो लभेत् पुत्रान् श्रीकामो लभते श्रियम् ॥
राज्यकामो लभेद्राज्यं स्त्रीकामः स्त्रियमुत्तमाम् ।
भृगुवारे प्रयत्नेन पठितव्यं समाहितैः ॥
अन्यवारे तु होरायां पूजयेद् भृगुनन्दनम् ।
रोगार्तो मुच्यते रोगाद् भयार्तो मुच्यते भयात् ॥
यद्यत् प्रार्थयते जन्तुस्तत्तत् प्राप्नोति सर्वदा ।
प्रातः काले प्रकर्तव्या भृगुपूजा प्रयत्नतः ।
सर्वपापविनिर्मुक्तः प्राप्नुयाच्छिवसन्निधिम् ॥
॥ इति श्री ब्रह्मयामले शुक्रस्तवराजः ॥
शुक्रमङ्गलस्तोत्रम्
शुक्रो भार्गवगोत्रजः सितनिभः प्राचीमुखः पूर्वदिक्
पञ्चाङ्गो वृषभस्तुलाधिप-महाराष्ट्राधिपो
इन्द्राणी मघवानुभौ बुध-शनी मित्रार्क-चन्द्रौ रिपू
षष्ठो द्विर्दश-वर्जितो भृगुसुतः कुर्यात् सदा मङ्गलम् ॥
॥ इतिश्री शुक्रमङ्गलस्तोत्रम् ॥
शनिवज्रपञ्जरकवचम्
नीलाम्बरो नीलवपुः कीरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् ।
चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद् वरदः प्रशान्तः ॥
ब्रह्मा उवाच
शृणुध्वमृषयः सर्वे शनिपीडाहरं महत् ।
कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥
कवचं देवतावासं वज्रपञ्जरसंज्ञकम्।
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ॥
ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनन्दनः ।
नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ॥
नासां वैवस्वतः पातु मुखं मे भास्करः सदा ।
स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः ॥
स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रदः ।
वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ॥
नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा।
ऊरू ममाऽन्तकः पातु मन्दः पातु कटिं तथा ॥
पादौ मन्दगतिः पातु सर्वाङ्गं पातु पिप्पलः ।
अङ्गोपाङ्गानि सर्वाणि रक्षेन् मे सूर्यनन्दनः ॥
इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य यः ।
न तस्य जायते पीडा प्रीतो भवति सूर्यजः ॥
व्यय – जन्म – द्वितीयस्थो मृत्युस्थानगतोऽपि वा ।
कलत्रस्थो गतो वाऽपि सुप्रीतस्तु सदा शनिः ॥
अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे ।
कवचं पठते नित्यं न पीडा जायते क्वचित् ॥
इत्येतत् कवचं दिव्यं सौरेर्यन्निर्मितं पुरा।
द्वादशा-ऽ-ष्टम-जन्मस्थ-दोषान्
जन्मलग्नस्थितान दोषान् सर्वान्नाशयते प्रभुः ॥
॥ इतिश्री ब्रह्माण्डपुराणे ब्रह्म-नारदसंवादे शनिवज्रपञ्जरकवचम् ॥
शनैश्चरस्तोत्रम्
दशरथ उवाच।
कोणोऽन्तको रौद्र-यमोऽथ बभ्रुः कृष्णः शनिः पिङ्गलमन्दसौरिः ।
नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्रीरविनन्दनाय ॥
सुराऽसुराः किंपुरुषोरगेन्द्रा गन्धर्व-विद्याधर- पन्नगाश्च ।
पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय ॥
नरा नरेन्द्राः पशवो मृगेन्द्रा वन्याश्च ये कीट-पतङ्गभृङ्गा ।
पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय ॥
देशाश्च दुर्गाणि वनानि यत्र सेनानिवेशा: पुरपत्तनानि ।
पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय ॥
तिलैर्यवैर्माषगुडान्नदानैर्लो
प्रीणाति मन्त्रैर्निजवासरे च तस्मै नमः श्रीरविनन्दनाय ॥
प्रयागकूले यमुनातटे च सरस्वतीपुण्यजले गुहायाम् ।
यो योगिनां ध्यानगताऽपि सूक्ष्मस्तस्मै नमः श्रीरविनन्दनाय ॥
अन्यप्रदेशात् स्वगृहं प्रविष्टस्तदीयवारे स नरः सुखी स्यात् ।
गृहाद् गतो यो न पुनः प्रयाति तस्मै नमः श्रीरविनन्दनाय ॥
स्स्रष्टा स्वयम्भूर्भुवनत्रयस्य त्राता हरीशो हरते पिनाकी।
एकस्त्रिधा ऋग्यजुः साममूर्तिस्तस्मै नमःश्रीरविनन्दनाय ॥
शन्यष्टकं यः प्रयतः प्रभाते नित्यं सुपुत्रैःपशुबान्धवैश्च ।
पठेत्तु सौख्यं भुवि भोगयुक्तः प्राप्पनोति निर्वाणपदं तदन्ते ॥
कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः ।
सौरिः शनैश्चरो मन्दः पिप्पलादेन संस्तुतः ॥
एतानि दश नामानि प्रातरुत्थाय यः पठेत् ।
शनैश्चरकृता पीडा न कदाचिद् भविष्यति ॥
॥ इतिश्री ब्रह्माण्डपुराणोक्तं शनैश्चरस्तोत्रम् ॥
शनिमङ्गलस्तोत्रम्
मन्दः, कृष्णनिभस्तु पश्चिममुखः सौराष्ट्रकः काश्यपः
स्वामी नक्रभ-कुम्भयोर्बुध-सितौ मित्रे समश्चाऽङ्गिराः ।
स्थानं पश्चिमदिक् प्रजापति-यमौ देवौ धनुष्यासनः
षट्त्रिस्थं शुभकृच्छनी रविसुतः कुर्यात् सदा मङ्गलम् ॥
राहुकवचम्
प्रणमामि सदा राहुं शूर्पाकारं किरीटिनम् ।
सैंहिकेयं करालास्यं लोकानाम भयप्रदम् ॥
नीलाम्बरः शिरः पातु ललाटे लोकवन्दितः ।
चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धं शरीरवान् ॥
नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम ।
जिह्वां मे सिंहिकासूनुः कण्ठं मे कठिनांघ्रिकः ॥
भुजङ्गेशो भुजौ पातु नीलमाल्याम्बरः करौ ।
पातु वक्षःस्थलं मन्त्री पातु कुक्षिं विधुन्तुदः ॥
कटिं में विकटः पातु ऊरू मे सुरपूजितः ।
स्वर्भानुर्जानुनी पातु जङ्घे मे पातु जाड्यहा ॥
गुल्फौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः ।
सर्वाण्यङ्गानि मे पातु नीलचन्दनभूषणः ॥
राहोरिदं कवचमृद्धिदवस्तुदं यो भक्त्या पठत्यनुदिनं नियतः शुचिः सन् ।
प्राप्नोति कीर्तिमतुलां श्रियमृद्धिमायु-रारोग्यमात्मवि
॥ इतिश्री महाभारतोक्तं राहुकवचम् ॥
राहुस्तोत्रम्
राहुर्दानवमन्त्री च सिंहिकाचित्तनन्दनः ।
अर्धकायः सदा क्रोधी चन्द्रादित्यविमर्दनः ॥
रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुभीतिदः
ग्रहराजः सुधापायी राकातिथ्यभिलाषुकः ॥
कालदृष्टिः कालरूपः श्रीकण्ठहृदयाश्रयः ।
विधुन्तुदः सैंहिकेयो घोररूपो महाबलः ॥
ग्रहपीडाकरो दंष्ट्री रक्तनेत्रो महोदरः ।
पञ्चविंशतिनामानि स्मृत्वा राहुं सदा नरः ॥
यः पठेन्महती पीडा तस्य नश्यति केवलम् ।
आरोग्यं पुत्रमतुलां श्रियं धान्यं पशूंस्तथा ॥
ददाति राहुस्तस्मै यः पठते स्तोत्रमुत्तमम् ।
सततं पठते यस्तु जीवेद् वर्षशतं नरः ॥
॥ इतिश्री स्कन्दपुराणे राहुस्तोत्रम् ॥
राहुमङ्गलस्तोत्रम्
राहुः सिंहलदेशजश्च निर्ऋतिः कृष्णाङ्गशूर्पासनो
यः पैठीनसि गोत्रसम्भवसमिद् दूर्वामुखो दक्षिणः ।
यः सर्पद्यधिदैवते च निर्ऋतिः प्रत्यधिदेव सदा
षट्त्रिस्थः शुभकृच्च सिंहिकासुतः कुर्यात् सदा मङ्गलम् ॥
केतुकवचम्
केतुं करालवदनं चित्रवर्णं किरीटिनम् ।
प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ॥
चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः ।
पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः ॥
घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः ।
पातु कण्ठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः ॥
हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महाग्रहः ।
सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥
ऊरू पातु महाशीर्षो जानुनी मेऽतिकोपनः ।
पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिङ्गलः ॥
य इदं कवचं दिव्यं सर्वरोगविनाशनम् ।
सर्वशत्रुविनाशं च धारणाद् विजयी भवेत्।
॥ इतिश्री ब्रह्माण्डपुराणे केतुकवचम् ॥
केतुपञ्चविंशतिनामस्तोत्रम्
केतुः कालः कलयिता धूम्रकेतुर्विवर्णकः ।
लोककेतुर्महाकेतुः सर्वकेतुर्भयप्रदः ॥
रौद्रो रुद्रप्रियो रुद्रः क्रूरकर्मा सुगन्धधृक् ।
पलाश-धूम्र-सङ्काशश्चित्र – यज्ञोपवीतधृक् ॥
तारागणविमर्दी च जैमिनेयो ग्रहाधिपः ।
पञ्चविंशतिनामानि केतोर्यः सततं पठेत् ॥
तस्य नश्यति बाधा च सर्वकेतुप्रसादतः ।
धन-धान्य- पशूनां च भवेद् वृद्धिर्न संशयः ॥
॥ इतिश्री स्कन्दपुराणे केतुपञ्चविंशतिनामस्तोत्रम् ॥
केतुमङ्गलस्तोत्रम्
केतुर्जेमिनिगोत्रजः कुशसमृद् वायव्यकोणे स्थित-
श्चित्राङ्गध्वज-लाञ्छनो हिमगुहो यो दक्षिणाशामुखः ।
ब्रह्मा चैव सचित्र – चित्रसहितः प्रत्यधिदेवः सदा
षट्त्रिस्थः शुभकृच्च बर्बरपतिः कुर्यात् सदा मङ्गलम् ॥
नवग्रहस्तोत्रम्
जपा-कुसुम-सङ्काशं काश्यपेयं महाद्युतिम् ।
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥
दधि-शङ्ख-तुषाराभं क्षीरोदार्णव-सम्भवम् ।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥
धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् ।
कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम्॥
प्रियङ्ग-कलिकाश्यामं रूपेणाऽप्रतिमं बुधम्।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥
देवानां च ऋषीणां च गुरु काञ्चनसन्निभम्।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥
हिमकुन्द-मृणालाभं दैत्यानां परमं गुरुम्।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥
नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम् ।
छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम् ॥
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् ।
सिंहिकागर्भसम्भूतं तं राहु प्रणमाम्यहम् ॥
पलाश-पुष्प-सङ्काशं ताराग्रहमस्तकम् ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥
इति व्यासमुखोद्गीतं यः पठेत् सुसमाहितः ।
दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति ।।
नर-नारी-नृपाणां च भवेत् दुःस्वप्ननाशनम् ।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् ॥
ग्रहनक्षत्रजाः पीडास्तस्कराऽग्नि-समुद्भवाः ।
ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः ॥
॥ इतिश्री व्यासविरचितं नवग्रहस्तोत्रम् ॥
नवग्रहपीडाहरस्तोत्रम्
ग्रहाणामादिरादित्यो लोकरक्षणकारकः ।
विषमस्थानसम्भूतां पीडां हरतु मे रविः ॥
रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः ।
विषमस्थानसम्भूतां पीडां हरतु मे विधुः ॥
भूमिपुत्रो महातेजा जगतां भयकृत् सदा ।
वृष्टिकृद् वृष्टिहर्ता च पीडां हरतु मे कुजः ॥
उत्पातरूषो जगतां चन्द्रपुत्रो महाद्युतिः ।
सूर्यप्रियकरो विद्वान् पीडां हरतु मे बुधः ॥
देवमन्त्री विशालाक्षः सदा लोकहिते रतः ।
अनेकशिष्यसम्पूर्णः पीडां हरतु मे गुरुः ॥
दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामतिः ।
प्रभुस्ताराग्रहाणां च पीडां हरतु मे भृगुः ॥
सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः ।
मन्दचारः प्रसन्नात्मा पीडां हरतु मे शनिः ॥
महाशिरो महावक्त्रो दीर्घदंष्ट्रो महाबलः ।
अतनुश्चोर्ध्वकेशश्च पीडां हरतु मे शिखी ॥
अनेकरूपवर्णैश्च शतशोऽथ सहस्रशः ।
उत्पातरूपो जगतां पीडां हरतु मे तमः ॥
॥ इतिश्री ब्रह्माण्डपुराणोक्तं नवग्रहपीडाहरस्तोत्रम् ॥
एकश्लोकी नवग्रहस्तोत्रम्
ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्रः शनि-राहु-केतवः कुर्वन्तु सर्वे मम सुप्रभातम् ॥
॥ इत्येकश्लोकी-नवग्रहस्तोत्रम् ॥
वेदान्तस्तोत्रम्
श्रीमन्मध्वमते हरिः परतरः सत्यं जगत् तत्त्वतो
भेदो जीवगणा हरेरनुचरा नीचोच्चभावं गताः ।
मुक्तिर्नैज-सुखानुभूतिरमला भक्तिश्च तत्साधन ।
ह्यक्षादि-त्रितयं प्रमाणमखिलाऽऽम्नायैकवेद्यो हरिः ॥
निर्वाणदशकम्
न भूमिर्न तोयं न तेजो न वायुर्न खं नेन्द्रियं वा न तेषां समूहः ।
अनैकान्तिकत्वात् सुषुप्त्येकसिद्धस्तदेकोऽवशिष्
न वर्णा न वर्णाश्रमाचारधर्मा न मे धारणा ध्यानयोगादयोऽपि ।
अनात्माश्रयोऽहं ममाध्यासहीनात्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥
न माता पिता वा न देवा न लोका न वेदा न यज्ञा न तीर्थं ब्रुवन्ति ।
सुषुप्तौ निरस्तातिशून्यात्मकत्वात्तदेको
न शाङ्खयं न शैवं न तत्पाञ्चरात्रं न जैनं न मीमांसकादेर्मतं वा ।
विशिष्टाऽनुभूत्या विशुद्धात्मकत्वात्तदेकोऽवशिष्
न शुक्लं न कृष्णं न रक्तं न पीतं न पीनं न कुब्जं न ह्रस्वं न दीर्घम् ।
अरूपं तथा ज्योतिराकारकत्वात्तदेकोऽवशिष्
न जाग्रन्न मे स्वप्नको वा सुषुप्तिर्न विश्वो न वा तैजसः प्राज्ञको वा ।
अविद्यात्मकत्वात् त्रयाणां तुरीयं तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥
न शास्ता न शास्त्रं न शिक्षा न शिष्यो न चत्वं न चाऽहं न चाऽन्यं प्रपञ्चः ।
स्वरूपावबोधाद् विकल्पासहिष्णुस्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥
योगिनियों के स्तोत्र
ज्योतिष व योगशास्त्र में योगिनियों का भी महत्त्व है। वैसे योगिनियों की संख्या 64 मानी गई है, किन्तु ग्रहपीड़ा शांति में आठ योगिनियों का ही विशेष महत्त्व है। विशेष रूप से नेपाल में ग्रहपीड़ा निवारण में योगिनियों के पूजन का ही विशेष महत्त्व है क्योंकि अष्ट योगिनियों की मान्यता नवग्रहों की माताओं के रूप में है। राहु और केतु वास्तव में एक ही ग्रह की दो स्थितियां (सिर और धड़) हैं।
अतः इन दोनों की एक ही माता होने से अष्ट योगिनियां होती हैं। इनके नाम क्रमशः पिङ्गला, मङ्गला, भ्रामरी, भ्रद्रिका, धान्या, सिद्धा, उल्का तथा संकटा हैं। इनके अतिरिक्त मुन्हा नामक एक और योगिनी की भी उपासना की जाती है। इनमें सूर्य की पिङ्गला, चन्द्र की मङ्गला, मंगल की भ्रामरी, बुध की भद्रिका, बृहस्पति की धान्या, शुक्र की सिद्धा, शनि की उल्का तथा राहु और केतु की संकटा नामक योगिनी माता मानी जाती है। स्त्री स्वभाव होने के कारण यह शीघ्र प्रसन्न भी होती
हैं और अपने भक्तों के हित के लिए अपने पुत्रों (नवग्रहों) को प्रेरित भी करती हैं। स्त्रीहठ वैसे भी प्रसिद्ध है और फिर पुत्र के लिए माता का आदेश न मानना संभव ही नहीं।
वैसे भी स्त्री स्वभावतः प्रशंसा व उपहार से शीघ्र प्रसन्न होती हैं। नेपाल में अष्ट योगिनियों को प्रसन्न करके ग्रहों के कोप को शांत करने का विशेष प्रचलन है और यह प्रयोग काफी सफल भी रहते हैं ।
पिङ्गला स्तोत्र
(रुद्रयामले शिवकुमारसंवादे तेजस्विनीकल्पे पिङ्गलायाः स्तोत्रम् )
स्कन्द उवाच
उत्तमाधममध्यानां प्राणिनां राज्यदायकाः ।
सर्वस्वहारकाश्चैव तथा पञ्चत्वदायकाः ।
ग्रहा लोके प्रसिद्धाश्च तेऽधीना योगिनीमुखाः ॥
तस्मात् प्रब्रूहि मे देव पिड्लायाः स्तवं शुभम् ।
मार्तण्ड प्रीतिजनकं पीडाशान्ति विधायकम् ॥
श्री शिव उवाच
शृणु षण्मुख तत्त्वेन कश्यमानं मयाऽनघ ।
पिङ्गला सूर्य जननी जनसंमोहकारिणी ॥
पराभयघटा सौम्या त्रिनेजा कञ्जलोचना ।
कुसुम्भवर्णा रक्ताक्षौ सूर्यविम्बनिवासनी ॥
ग्रहपीडापहरणीं रक्तपद्यातवीरता ।
रक्ताम्बरा रक्तमाल्या रक्तचन्दनचर्चिता ॥
विल्वस्तनी विशालाक्षी मधुपान रता सदा ।
मधुप्रिया दशारूपा दशाधीशा ग्रहेश्वरी ॥
मारकेशी महानन्दा परिपाक फलप्रदा ।
पिङ्गलायास्तवं ह्येतत् महाशान्ति विधायकम् ॥
ग्रहपीडापहरणं पठनात् सर्वकामदम्।
यस्य संस्मरणादेव निहतस्ताको मया ॥
विशेषतः कलियुगे प्रधाना योगिनी मणाः ।
कुशरान्नैवडिवाश्च कान्यकांस्तर्पयेद् बुधः ॥
पठेत् स्तोत्र महेशान्याः पीडाशान्तिर्भविष्यति ।
आयुरारोग्यमारनोति वित्तञ्च लभते बहु ॥
(शिव द्वारा कार्तिकेय को कहा गया)
मङ्गला स्तोत्र ( सिद्ध साबर तन्त्र )
श्री पार्वत्युवाच
देवदेव महादेव सृष्टिस्थित्यन्तकारक ।
मंगलायाश्चन्द्रमातुः स्तवनं ब्रूहि शंकर ॥
श्री शिव उवाच
शृणु देवि प्रवक्ष्यामि मंगलायाः स्तवं शुभम् ।
ग्रहशान्तिकरं दिव्यं यदुक्तं सिद्धसाबरे ।
मंगला मंगलाचारा मंगलोदयकारिणी ।
चन्द्र प्रसादजननी चन्द्रमाता कृथोदरी ॥
चन्द्र मण्डल मध्यस्था चन्द्रायुत समप्रभा ।
शीतला श्वेतवर्णा च श्वेताम्बर विधारिणी ।।
वराभयकरा शान्ता स्मितास्या पद्मलोचना ।
त्रिनेत्रा च स्वयंभूता श्वेतपर्वतवासिनी ॥
दशाशान्तिकरी रम्या गोभूस्वर्णादिदायिनी ।
सामान्यन्तर्दशारूपा पञ्चत्रिंशद्विभेदतः ॥
एतानि शुभनामानि पठेत् प्रातः समुत्थितः ।
चक्रजन्यं दशाजन्यं पीडा तस्य विनश्यति ।
मंगलायाः प्रसादेन सर्व भवति शोभनम् ॥
(शिव द्वारा पार्वती को कहा गया)
भ्रामरी स्तोत्र
(सूतसंहितायां भूमि भरद्वाज संवादे भ्रामर्याः स्तोत्रम्)
श्री भूरूवाच
कथं भ्रामरिजा पीडा नश्यते स्मृतिमात्रतः ।
भरद्वाज मुने ब्रूहि यदि तेऽनुग्रहों मयि ॥
भरद्वाज उवाच
कुमारीणां पूजनैश्च तथा ब्राह्मणतर्पणैः ।
हवनैश्च सिताज्यादिदानैः सक्षौद्र कीटजैः ॥
अकिञ्चनानां मर्त्यानां जपैश्चेव विशेषतः ।
सर्वेषां स्तोत्र पठनाद् ! दुष्टदोषो विनश्यति ॥
चत्वारिंशति भेदेन अन्तर्व्यन्तिरजा दशा।
सूचिता मंगले नाऽथ दुष्टदोषो गमिष्यति ॥
तस्माच्छान्तिकरं स्तोत्रं शृणु सर्वांगसुन्दरि ॥
द्विभुजा भ्रामरी श्यामा बरखट्वाग्ङ्गधारिणी ॥
भ्रममाणा दशामध्ये विद्रुमाभा त्रिलोचना।
रक्ताम्बरा रक्तवर्णा रक्तमाल्यानुलेपना ॥
रक्तनेत्रनखा रक्तरसना रक्तदन्तिका ।
भ्रमहन्त्री भक्तिलभ्या मनसोद्वेगकारिणी ॥
योगिनीवृन्दमध्यस्था भौममाता यशस्विनी ।
भयदा भयहा दुर्गाऽखीभ्रमणदायिनी ॥
द्विसहस्र विभेदेन ज्योतिश्चक्रनिवासिनी ।
कालिका कामदा कालीकमनीय भुजेक्षणा ॥
कान्तारवासिनी कान्ता घृतोदधिनिवासिनी ।
माक्षीकोदधि संमग्ना यवपर्वतगामिनी ॥
शर्करागिररिसंल्लीना कृशरान्नविभोजिनी ।
खेटा खेटानुगा साध्वी खेटपीडाविभञ्जनी ॥
इतिते कथितं स्तोत्रं सर्वसिद्धि प्रवर्तकम् ।
यस्याऽनुष्ठानमात्रेण नश्यते खेटजं भयम् ॥
योगिनीजं दशादोषं नश्यतेऽत्र न संशयः ।
सत्यं सत्यं पुनः सत्यं न मिथ्यावादिनोवयम् ॥
(भारद्वाज द्वारा भूमि को कहा गया)
भद्रिका स्तोत्र
(ब्रह्मयामले ब्रह्मवृक्षकल्प प्रसंगे शरभनृसिंह युद्धे शरभकृत
भद्रिकास्तोत्रं )
स्कन्द उवाच
भद्रायाः स्तवनं ब्रूहियन् त्वया सूचितं पुरा ।
शिव उवाच
नारसिंहे महायुद्धे मया शरभरूपिणां ॥
स्तुता सा भद्रिकादेवी प्रादुर्भूता मितप्रभा ।
स्तोत्रं तच्चाऽत्र वक्ष्यामि शृणुत्वं नीलकण्ठजः ॥
भद्रिका भद्रद भद्र भवं रोगविदारिणी ।
भक्ति प्रिया भक्ति गम्या द्विभुजोत्पलधारिणी ॥
बुधस्य जननी बोधा बुधरूपा पतिव्रता ।
भार्गवी लोकजननी भक्ताभीष्टफलप्रदा ॥
भाविनी भवरोगघ्नी भुवनेश्वरपूजिता ।
भारती भरतेशाना ग्रहमाता हरेश्वरी ॥
दशारूपाऽन्तरदशारूपा व्यन्तररूपिणी ।
प्राणान्तरस्वरूपा च मातृकाचक्ररूपिणी ॥
संग्रामे जयदा काली सर्वत्र सुखदायिनी ।
इति स्तुता महादेवी मया शरभरूपिणी ॥
वरं दत्वा गता साऽपि भद्रिका भद्रदायिनी ।
तस्याः प्रसादतः प्राप्तं संग्रामे जयमुत्तमम् ॥
इदं मया कृतं स्तोत्रं ये पठिष्यन्ति मानवाः ।
तेषां तु ग्रहजाः पीडास्तथा मातृसमुद्भवाः ॥
दशाश्चान्तर्दशाजन्या लग्नगोचरवर्षजाः ।
विनश्यन्ति महासेनसत्यं न संशयः ॥
(कार्तिकेय को शरभ रूप में रचा, शिव द्वारा कहा गया)
धान्या स्तोत्र
(स्कन्दपुराणे रेवाखण्डे धान्या स्तोत्रम्)
मणिग्रीव उवाच
सनातन मुने सम्यक् शत्रुगेहस्थितस्य च ।
सुराचार्यदशायाश्च वद शान्तिविधिं क्वचित् ॥
सनातन मुनिरुवाच ।
ग्रहाः मातृगणाधीना विज्ञेया विबुधर्षभैः ।
तस्माच्छृणु त्वं वक्ष्यामि धान्या स्तोत्रं धनप्रदम् ॥
धान्या धनप्रदा धान्या राशिस्था धान्यरूपिणी ।
धनदा धनरूपा च गुरोर्माता गुणेश्वरी ॥
आचार्याणी कुलेशानी दशाचक्रनिवासिनी ।
द्विभुजा धर्मरूपा च वराभयविधारिणी ॥
तप्तकाञ्चनवर्णा च त्र्यक्षा पीताम्बरावृता ।
महाजनैश्चाञ्जलिपुटैर्मुक्तैर्
दशाचक्रगता देवी मोदिनी वीरनायिका ।
वृन्दारकसमूहैश्च वन्दिता भुवनेश्वरी ॥
इति धान्यास्तवं दिव्यं पठेन्नित्यमनन्यधीः ।
तस्य नश्यन्ति गुरुजा पीडायोगिनिसम्भवा ॥
पुत्रं पौत्रं धनं धान्यं लभते च न संशयः ।
वात पित्तादिजा पीडा नश्यते पाठमात्रतः ॥
ग्रह भूतपिशाचाश्च डाकिनीशाकिनीगणाः ।
ब्रह्मराक्षसवैताला नागगन्धर्वमातरः ॥
छायां तस्य न लंघंति का वार्ता ग्रहस्यणतु ॥
(सनातन मुनि द्वारा मणिग्रीव को कहा गया)
सिद्धा स्तोत्र
(साम्बपुराणे सिद्धा स्तोत्रम्)
श्री सूर्य उवाच
उल्का स्तोत्र
शृणु साम्ब महाबाहो सिद्धा स्तोत्रमनुत्तमम् ।
विरुद्धस्याऽसुरमुरोः पीडाशान्ति विधायकम् ॥
योगिनी सिद्धिदा सिद्धा मन्त्रसिद्धिस्वरूपिणी ।
तपसः सिद्धिरूपा च दयारूपा क्षमान्विता ॥
ऋद्धिरूपा शान्तिरूपा मेधारूपा तपस्विनी ।
पद्महस्ता पद्मनेत्रा शुक्रमाता महेश्वरी ॥
वस्त्रदा धनदात्री च राज्यदा सुखरूपिणी ।
शारदा चरमा काली प्राज्ञसागर रूपिणी ॥
सिद्धेश्वरी सिद्धिविद्या सिद्धिलक्ष्मीर्मतङ्गजा ।
शुक्लवर्णा श्वेतवस्त्रा श्वेतमाल्यानुलेपना ॥
श्वेत पर्वत संकाशा सुश्वेत स्तन मण्डला ।
कर्पूरराश्मिध्यस्था चन्द्र मण्डलवासिनी ॥
कृशरान्नप्रिया साध्वी त्रिमधुस्था प्रियंवदा ।
कन्या शरीरगा रामा विप्रदेहविचारिणी ॥
चित्रा न हस्ता सुभगा परमान्नप्रियातथा ।
दशास्वरूपां नक्षत्र रूपाऽन्तर्यामिरूपिणी ॥
इतिते कथितं वत्स सिद्धस्तोत्रमनुत्तमम् ।
पठनात् पठिनाद् वाऽपि गोसहस्रफल लभेत् ।
ग्रहजन्यं दशाजन्यं चक्रजं भूत सम्भवम्।
पिशाचोरगन्धर्वपूतनामातृसंभवम्
दोषं विनाशमायाति सत्यं सत्यं न संशयः ॥
(सूर्य द्वारा साम्ब को कहा गया)
(श्रीमेरुआगमे कैलास खण्डे उल्कादेव्याः स्तोत्रं)
वशिष्ठ उवाच
कथं दुःखे निमग्नोऽसि किमर्थं मलिनं मुखम् ।
ममाऽग्रे कथ्यतां दुःखमुपायं वच्मि साम्प्रतम् ॥
हरिश्चन्द्र उवाच
राज्यभ्रंशो महान् जातो धननाशादिक ततः ।
पल्यादीनां कथं लाभो युक्तिं तूर्ण वद प्रभो ।